Declension table of ?śvetiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśvetiṣyamāṇā śvetiṣyamāṇe śvetiṣyamāṇāḥ
Vocativeśvetiṣyamāṇe śvetiṣyamāṇe śvetiṣyamāṇāḥ
Accusativeśvetiṣyamāṇām śvetiṣyamāṇe śvetiṣyamāṇāḥ
Instrumentalśvetiṣyamāṇayā śvetiṣyamāṇābhyām śvetiṣyamāṇābhiḥ
Dativeśvetiṣyamāṇāyai śvetiṣyamāṇābhyām śvetiṣyamāṇābhyaḥ
Ablativeśvetiṣyamāṇāyāḥ śvetiṣyamāṇābhyām śvetiṣyamāṇābhyaḥ
Genitiveśvetiṣyamāṇāyāḥ śvetiṣyamāṇayoḥ śvetiṣyamāṇānām
Locativeśvetiṣyamāṇāyām śvetiṣyamāṇayoḥ śvetiṣyamāṇāsu

Adverb -śvetiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria