Declension table of ?śvetiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśvetiṣyamāṇam śvetiṣyamāṇe śvetiṣyamāṇāni
Vocativeśvetiṣyamāṇa śvetiṣyamāṇe śvetiṣyamāṇāni
Accusativeśvetiṣyamāṇam śvetiṣyamāṇe śvetiṣyamāṇāni
Instrumentalśvetiṣyamāṇena śvetiṣyamāṇābhyām śvetiṣyamāṇaiḥ
Dativeśvetiṣyamāṇāya śvetiṣyamāṇābhyām śvetiṣyamāṇebhyaḥ
Ablativeśvetiṣyamāṇāt śvetiṣyamāṇābhyām śvetiṣyamāṇebhyaḥ
Genitiveśvetiṣyamāṇasya śvetiṣyamāṇayoḥ śvetiṣyamāṇānām
Locativeśvetiṣyamāṇe śvetiṣyamāṇayoḥ śvetiṣyamāṇeṣu

Compound śvetiṣyamāṇa -

Adverb -śvetiṣyamāṇam -śvetiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria