सुबन्तावली ?श्वेतशरपुङ्खा

Roma

स्त्रीएकद्विबहु
प्रथमाश्वेतशरपुङ्खा श्वेतशरपुङ्खे श्वेतशरपुङ्खाः
सम्बोधनम्श्वेतशरपुङ्खे श्वेतशरपुङ्खे श्वेतशरपुङ्खाः
द्वितीयाश्वेतशरपुङ्खाम् श्वेतशरपुङ्खे श्वेतशरपुङ्खाः
तृतीयाश्वेतशरपुङ्खया श्वेतशरपुङ्खाभ्याम् श्वेतशरपुङ्खाभिः
चतुर्थीश्वेतशरपुङ्खायै श्वेतशरपुङ्खाभ्याम् श्वेतशरपुङ्खाभ्यः
पञ्चमीश्वेतशरपुङ्खायाः श्वेतशरपुङ्खाभ्याम् श्वेतशरपुङ्खाभ्यः
षष्ठीश्वेतशरपुङ्खायाः श्वेतशरपुङ्खयोः श्वेतशरपुङ्खाणाम्
सप्तमीश्वेतशरपुङ्खायाम् श्वेतशरपुङ्खयोः श्वेतशरपुङ्खासु

अव्यय ॰श्वेतशरपुङ्खम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria