सुबन्तावली ?श्वेतवहन

Roma

पुमान्एकद्विबहु
प्रथमाश्वेतवहनः श्वेतवहनौ श्वेतवहनाः
सम्बोधनम्श्वेतवहन श्वेतवहनौ श्वेतवहनाः
द्वितीयाश्वेतवहनम् श्वेतवहनौ श्वेतवहनान्
तृतीयाश्वेतवहनेन श्वेतवहनाभ्याम् श्वेतवहनैः श्वेतवहनेभिः
चतुर्थीश्वेतवहनाय श्वेतवहनाभ्याम् श्वेतवहनेभ्यः
पञ्चमीश्वेतवहनात् श्वेतवहनाभ्याम् श्वेतवहनेभ्यः
षष्ठीश्वेतवहनस्य श्वेतवहनयोः श्वेतवहनानाम्
सप्तमीश्वेतवहने श्वेतवहनयोः श्वेतवहनेषु

समास श्वेतवहन

अव्यय ॰श्वेतवहनम् ॰श्वेतवहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria