सुबन्तावली ?श्वेतवह्

Roma

पुमान्एकद्विबहु
प्रथमाश्वेतवाट् श्वेतवाहौ श्वेतवाहः
सम्बोधनम्श्वेतवन् श्वेतवाहौ श्वेतवाहः
द्वितीयाश्वेतवाहम् श्वेतवाहौ श्वेतौहः
तृतीयाश्वेतौहा श्वेतवाड्भ्याम् श्वेतवाड्भिः
चतुर्थीश्वेतौहे श्वेतवाड्भ्याम् श्वेतवाड्भ्यः
पञ्चमीश्वेतौहः श्वेतवाड्भ्याम् श्वेतवाड्भ्यः
षष्ठीश्वेतौहः श्वेतौहोः श्वेतौहाम्
सप्तमीश्वेतौहि श्वेतौहोः श्वेतवाट्सु

अव्यय ॰श्वेतवह्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria