Declension table of śvetavāhana

Deva

MasculineSingularDualPlural
Nominativeśvetavāhanaḥ śvetavāhanau śvetavāhanāḥ
Vocativeśvetavāhana śvetavāhanau śvetavāhanāḥ
Accusativeśvetavāhanam śvetavāhanau śvetavāhanān
Instrumentalśvetavāhanena śvetavāhanābhyām śvetavāhanaiḥ śvetavāhanebhiḥ
Dativeśvetavāhanāya śvetavāhanābhyām śvetavāhanebhyaḥ
Ablativeśvetavāhanāt śvetavāhanābhyām śvetavāhanebhyaḥ
Genitiveśvetavāhanasya śvetavāhanayoḥ śvetavāhanānām
Locativeśvetavāhane śvetavāhanayoḥ śvetavāhaneṣu

Compound śvetavāhana -

Adverb -śvetavāhanam -śvetavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria