Declension table of ?śvetat

Deva

MasculineSingularDualPlural
Nominativeśvetan śvetantau śvetantaḥ
Vocativeśvetan śvetantau śvetantaḥ
Accusativeśvetantam śvetantau śvetataḥ
Instrumentalśvetatā śvetadbhyām śvetadbhiḥ
Dativeśvetate śvetadbhyām śvetadbhyaḥ
Ablativeśvetataḥ śvetadbhyām śvetadbhyaḥ
Genitiveśvetataḥ śvetatoḥ śvetatām
Locativeśvetati śvetatoḥ śvetatsu

Compound śvetat -

Adverb -śvetantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria