Declension table of śvetaraśmi

Deva

MasculineSingularDualPlural
Nominativeśvetaraśmiḥ śvetaraśmī śvetaraśmayaḥ
Vocativeśvetaraśme śvetaraśmī śvetaraśmayaḥ
Accusativeśvetaraśmim śvetaraśmī śvetaraśmīn
Instrumentalśvetaraśminā śvetaraśmibhyām śvetaraśmibhiḥ
Dativeśvetaraśmaye śvetaraśmibhyām śvetaraśmibhyaḥ
Ablativeśvetaraśmeḥ śvetaraśmibhyām śvetaraśmibhyaḥ
Genitiveśvetaraśmeḥ śvetaraśmyoḥ śvetaraśmīnām
Locativeśvetaraśmau śvetaraśmyoḥ śvetaraśmiṣu

Compound śvetaraśmi -

Adverb -śvetaraśmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria