सुबन्तावली ?श्वेतपत्त्ररथ

Roma

पुमान्एकद्विबहु
प्रथमाश्वेतपत्त्ररथः श्वेतपत्त्ररथौ श्वेतपत्त्ररथाः
सम्बोधनम्श्वेतपत्त्ररथ श्वेतपत्त्ररथौ श्वेतपत्त्ररथाः
द्वितीयाश्वेतपत्त्ररथम् श्वेतपत्त्ररथौ श्वेतपत्त्ररथान्
तृतीयाश्वेतपत्त्ररथेन श्वेतपत्त्ररथाभ्याम् श्वेतपत्त्ररथैः श्वेतपत्त्ररथेभिः
चतुर्थीश्वेतपत्त्ररथाय श्वेतपत्त्ररथाभ्याम् श्वेतपत्त्ररथेभ्यः
पञ्चमीश्वेतपत्त्ररथात् श्वेतपत्त्ररथाभ्याम् श्वेतपत्त्ररथेभ्यः
षष्ठीश्वेतपत्त्ररथस्य श्वेतपत्त्ररथयोः श्वेतपत्त्ररथानाम्
सप्तमीश्वेतपत्त्ररथे श्वेतपत्त्ररथयोः श्वेतपत्त्ररथेषु

समास श्वेतपत्त्ररथ

अव्यय ॰श्वेतपत्त्ररथम् ॰श्वेतपत्त्ररथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria