Declension table of ?śvetantī

Deva

FeminineSingularDualPlural
Nominativeśvetantī śvetantyau śvetantyaḥ
Vocativeśvetanti śvetantyau śvetantyaḥ
Accusativeśvetantīm śvetantyau śvetantīḥ
Instrumentalśvetantyā śvetantībhyām śvetantībhiḥ
Dativeśvetantyai śvetantībhyām śvetantībhyaḥ
Ablativeśvetantyāḥ śvetantībhyām śvetantībhyaḥ
Genitiveśvetantyāḥ śvetantyoḥ śvetantīnām
Locativeśvetantyām śvetantyoḥ śvetantīṣu

Compound śvetanti - śvetantī -

Adverb -śvetanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria