Declension table of ?śvetanīya

Deva

NeuterSingularDualPlural
Nominativeśvetanīyam śvetanīye śvetanīyāni
Vocativeśvetanīya śvetanīye śvetanīyāni
Accusativeśvetanīyam śvetanīye śvetanīyāni
Instrumentalśvetanīyena śvetanīyābhyām śvetanīyaiḥ
Dativeśvetanīyāya śvetanīyābhyām śvetanīyebhyaḥ
Ablativeśvetanīyāt śvetanīyābhyām śvetanīyebhyaḥ
Genitiveśvetanīyasya śvetanīyayoḥ śvetanīyānām
Locativeśvetanīye śvetanīyayoḥ śvetanīyeṣu

Compound śvetanīya -

Adverb -śvetanīyam -śvetanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria