Declension table of ?śvetamāna

Deva

NeuterSingularDualPlural
Nominativeśvetamānam śvetamāne śvetamānāni
Vocativeśvetamāna śvetamāne śvetamānāni
Accusativeśvetamānam śvetamāne śvetamānāni
Instrumentalśvetamānena śvetamānābhyām śvetamānaiḥ
Dativeśvetamānāya śvetamānābhyām śvetamānebhyaḥ
Ablativeśvetamānāt śvetamānābhyām śvetamānebhyaḥ
Genitiveśvetamānasya śvetamānayoḥ śvetamānānām
Locativeśvetamāne śvetamānayoḥ śvetamāneṣu

Compound śvetamāna -

Adverb -śvetamānam -śvetamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria