सुबन्तावली ?श्वेतहनु

Roma

पुमान्एकद्विबहु
प्रथमाश्वेतहनुः श्वेतहनू श्वेतहनवः
सम्बोधनम्श्वेतहनो श्वेतहनू श्वेतहनवः
द्वितीयाश्वेतहनुम् श्वेतहनू श्वेतहनून्
तृतीयाश्वेतहनुना श्वेतहनुभ्याम् श्वेतहनुभिः
चतुर्थीश्वेतहनवे श्वेतहनुभ्याम् श्वेतहनुभ्यः
पञ्चमीश्वेतहनोः श्वेतहनुभ्याम् श्वेतहनुभ्यः
षष्ठीश्वेतहनोः श्वेतहन्वोः श्वेतहनूनाम्
सप्तमीश्वेतहनौ श्वेतहन्वोः श्वेतहनुषु

समास श्वेतहनु

अव्यय ॰श्वेतहनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria