सुबन्तावली ?श्वेतगिरिमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्वेतगिरिमाहात्म्यम् श्वेतगिरिमाहात्म्ये श्वेतगिरिमाहात्म्यानि
सम्बोधनम्श्वेतगिरिमाहात्म्य श्वेतगिरिमाहात्म्ये श्वेतगिरिमाहात्म्यानि
द्वितीयाश्वेतगिरिमाहात्म्यम् श्वेतगिरिमाहात्म्ये श्वेतगिरिमाहात्म्यानि
तृतीयाश्वेतगिरिमाहात्म्येन श्वेतगिरिमाहात्म्याभ्याम् श्वेतगिरिमाहात्म्यैः
चतुर्थीश्वेतगिरिमाहात्म्याय श्वेतगिरिमाहात्म्याभ्याम् श्वेतगिरिमाहात्म्येभ्यः
पञ्चमीश्वेतगिरिमाहात्म्यात् श्वेतगिरिमाहात्म्याभ्याम् श्वेतगिरिमाहात्म्येभ्यः
षष्ठीश्वेतगिरिमाहात्म्यस्य श्वेतगिरिमाहात्म्ययोः श्वेतगिरिमाहात्म्यानाम्
सप्तमीश्वेतगिरिमाहात्म्ये श्वेतगिरिमाहात्म्ययोः श्वेतगिरिमाहात्म्येषु

समास श्वेतगिरिमाहात्म्य

अव्यय ॰श्वेतगिरिमाहात्म्यम् ॰श्वेतगिरिमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria