सुबन्तावली ?श्वेतघण्टी

Roma

स्त्रीएकद्विबहु
प्रथमाश्वेतघण्टी श्वेतघण्ट्यौ श्वेतघण्ट्यः
सम्बोधनम्श्वेतघण्टि श्वेतघण्ट्यौ श्वेतघण्ट्यः
द्वितीयाश्वेतघण्टीम् श्वेतघण्ट्यौ श्वेतघण्टीः
तृतीयाश्वेतघण्ट्या श्वेतघण्टीभ्याम् श्वेतघण्टीभिः
चतुर्थीश्वेतघण्ट्यै श्वेतघण्टीभ्याम् श्वेतघण्टीभ्यः
पञ्चमीश्वेतघण्ट्याः श्वेतघण्टीभ्याम् श्वेतघण्टीभ्यः
षष्ठीश्वेतघण्ट्याः श्वेतघण्ट्योः श्वेतघण्टीनाम्
सप्तमीश्वेतघण्ट्याम् श्वेतघण्ट्योः श्वेतघण्टीषु

समास श्वेतघण्टि श्वेतघण्टी

अव्यय ॰श्वेतघण्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria