सुबन्तावली ?श्वेतगङ्गा

Roma

स्त्रीएकद्विबहु
प्रथमाश्वेतगङ्गा श्वेतगङ्गे श्वेतगङ्गाः
सम्बोधनम्श्वेतगङ्गे श्वेतगङ्गे श्वेतगङ्गाः
द्वितीयाश्वेतगङ्गाम् श्वेतगङ्गे श्वेतगङ्गाः
तृतीयाश्वेतगङ्गया श्वेतगङ्गाभ्याम् श्वेतगङ्गाभिः
चतुर्थीश्वेतगङ्गायै श्वेतगङ्गाभ्याम् श्वेतगङ्गाभ्यः
पञ्चमीश्वेतगङ्गायाः श्वेतगङ्गाभ्याम् श्वेतगङ्गाभ्यः
षष्ठीश्वेतगङ्गायाः श्वेतगङ्गयोः श्वेतगङ्गानाम्
सप्तमीश्वेतगङ्गायाम् श्वेतगङ्गयोः श्वेतगङ्गासु

अव्यय ॰श्वेतगङ्गम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria