सुबन्तावली ?श्वेतच्छत्त्रिणी

Roma

स्त्रीएकद्विबहु
प्रथमाश्वेतच्छत्त्रिणी श्वेतच्छत्त्रिण्यौ श्वेतच्छत्त्रिण्यः
सम्बोधनम्श्वेतच्छत्त्रिणि श्वेतच्छत्त्रिण्यौ श्वेतच्छत्त्रिण्यः
द्वितीयाश्वेतच्छत्त्रिणीम् श्वेतच्छत्त्रिण्यौ श्वेतच्छत्त्रिणीः
तृतीयाश्वेतच्छत्त्रिण्या श्वेतच्छत्त्रिणीभ्याम् श्वेतच्छत्त्रिणीभिः
चतुर्थीश्वेतच्छत्त्रिण्यै श्वेतच्छत्त्रिणीभ्याम् श्वेतच्छत्त्रिणीभ्यः
पञ्चमीश्वेतच्छत्त्रिण्याः श्वेतच्छत्त्रिणीभ्याम् श्वेतच्छत्त्रिणीभ्यः
षष्ठीश्वेतच्छत्त्रिण्याः श्वेतच्छत्त्रिण्योः श्वेतच्छत्त्रिणीनाम्
सप्तमीश्वेतच्छत्त्रिण्याम् श्वेतच्छत्त्रिण्योः श्वेतच्छत्त्रिणीषु

समास श्वेतच्छत्त्रिणि श्वेतच्छत्त्रिणी

अव्यय ॰श्वेतच्छत्त्रिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria