सुबन्तावली ?श्वेतचन्दन

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्वेतचन्दनम् श्वेतचन्दने श्वेतचन्दनानि
सम्बोधनम्श्वेतचन्दन श्वेतचन्दने श्वेतचन्दनानि
द्वितीयाश्वेतचन्दनम् श्वेतचन्दने श्वेतचन्दनानि
तृतीयाश्वेतचन्दनेन श्वेतचन्दनाभ्याम् श्वेतचन्दनैः
चतुर्थीश्वेतचन्दनाय श्वेतचन्दनाभ्याम् श्वेतचन्दनेभ्यः
पञ्चमीश्वेतचन्दनात् श्वेतचन्दनाभ्याम् श्वेतचन्दनेभ्यः
षष्ठीश्वेतचन्दनस्य श्वेतचन्दनयोः श्वेतचन्दनानाम्
सप्तमीश्वेतचन्दने श्वेतचन्दनयोः श्वेतचन्दनेषु

समास श्वेतचन्दन

अव्यय ॰श्वेतचन्दनम् ॰श्वेतचन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria