Declension table of śvetāśvataropaniṣadbhāṣya

Deva

NeuterSingularDualPlural
Nominativeśvetāśvataropaniṣadbhāṣyam śvetāśvataropaniṣadbhāṣye śvetāśvataropaniṣadbhāṣyāṇi
Vocativeśvetāśvataropaniṣadbhāṣya śvetāśvataropaniṣadbhāṣye śvetāśvataropaniṣadbhāṣyāṇi
Accusativeśvetāśvataropaniṣadbhāṣyam śvetāśvataropaniṣadbhāṣye śvetāśvataropaniṣadbhāṣyāṇi
Instrumentalśvetāśvataropaniṣadbhāṣyeṇa śvetāśvataropaniṣadbhāṣyābhyām śvetāśvataropaniṣadbhāṣyaiḥ
Dativeśvetāśvataropaniṣadbhāṣyāya śvetāśvataropaniṣadbhāṣyābhyām śvetāśvataropaniṣadbhāṣyebhyaḥ
Ablativeśvetāśvataropaniṣadbhāṣyāt śvetāśvataropaniṣadbhāṣyābhyām śvetāśvataropaniṣadbhāṣyebhyaḥ
Genitiveśvetāśvataropaniṣadbhāṣyasya śvetāśvataropaniṣadbhāṣyayoḥ śvetāśvataropaniṣadbhāṣyāṇām
Locativeśvetāśvataropaniṣadbhāṣye śvetāśvataropaniṣadbhāṣyayoḥ śvetāśvataropaniṣadbhāṣyeṣu

Compound śvetāśvataropaniṣadbhāṣya -

Adverb -śvetāśvataropaniṣadbhāṣyam -śvetāśvataropaniṣadbhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria