Declension table of śvetāśvataropaniṣad

Deva

FeminineSingularDualPlural
Nominativeśvetāśvataropaniṣat śvetāśvataropaniṣadau śvetāśvataropaniṣadaḥ
Vocativeśvetāśvataropaniṣat śvetāśvataropaniṣadau śvetāśvataropaniṣadaḥ
Accusativeśvetāśvataropaniṣadam śvetāśvataropaniṣadau śvetāśvataropaniṣadaḥ
Instrumentalśvetāśvataropaniṣadā śvetāśvataropaniṣadbhyām śvetāśvataropaniṣadbhiḥ
Dativeśvetāśvataropaniṣade śvetāśvataropaniṣadbhyām śvetāśvataropaniṣadbhyaḥ
Ablativeśvetāśvataropaniṣadaḥ śvetāśvataropaniṣadbhyām śvetāśvataropaniṣadbhyaḥ
Genitiveśvetāśvataropaniṣadaḥ śvetāśvataropaniṣadoḥ śvetāśvataropaniṣadām
Locativeśvetāśvataropaniṣadi śvetāśvataropaniṣadoḥ śvetāśvataropaniṣatsu

Compound śvetāśvataropaniṣat -

Adverb -śvetāśvataropaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria