Declension table of śvetāśvatara

Deva

MasculineSingularDualPlural
Nominativeśvetāśvataraḥ śvetāśvatarau śvetāśvatarāḥ
Vocativeśvetāśvatara śvetāśvatarau śvetāśvatarāḥ
Accusativeśvetāśvataram śvetāśvatarau śvetāśvatarān
Instrumentalśvetāśvatareṇa śvetāśvatarābhyām śvetāśvataraiḥ śvetāśvatarebhiḥ
Dativeśvetāśvatarāya śvetāśvatarābhyām śvetāśvatarebhyaḥ
Ablativeśvetāśvatarāt śvetāśvatarābhyām śvetāśvatarebhyaḥ
Genitiveśvetāśvatarasya śvetāśvatarayoḥ śvetāśvatarāṇām
Locativeśvetāśvatare śvetāśvatarayoḥ śvetāśvatareṣu

Compound śvetāśvatara -

Adverb -śvetāśvataram -śvetāśvatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria