Declension table of śvetāśva

Deva

MasculineSingularDualPlural
Nominativeśvetāśvaḥ śvetāśvau śvetāśvāḥ
Vocativeśvetāśva śvetāśvau śvetāśvāḥ
Accusativeśvetāśvam śvetāśvau śvetāśvān
Instrumentalśvetāśvena śvetāśvābhyām śvetāśvaiḥ śvetāśvebhiḥ
Dativeśvetāśvāya śvetāśvābhyām śvetāśvebhyaḥ
Ablativeśvetāśvāt śvetāśvābhyām śvetāśvebhyaḥ
Genitiveśvetāśvasya śvetāśvayoḥ śvetāśvānām
Locativeśvetāśve śvetāśvayoḥ śvetāśveṣu

Compound śvetāśva -

Adverb -śvetāśvam -śvetāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria