सुबन्तावली ?श्वेतात्रिवृत्

Roma

स्त्रीएकद्विबहु
प्रथमाश्वेतात्रिवृत् श्वेतात्रिवृतौ श्वेतात्रिवृतः
सम्बोधनम्श्वेतात्रिवृत् श्वेतात्रिवृतौ श्वेतात्रिवृतः
द्वितीयाश्वेतात्रिवृतम् श्वेतात्रिवृतौ श्वेतात्रिवृतः
तृतीयाश्वेतात्रिवृता श्वेतात्रिवृद्भ्याम् श्वेतात्रिवृद्भिः
चतुर्थीश्वेतात्रिवृते श्वेतात्रिवृद्भ्याम् श्वेतात्रिवृद्भ्यः
पञ्चमीश्वेतात्रिवृतः श्वेतात्रिवृद्भ्याम् श्वेतात्रिवृद्भ्यः
षष्ठीश्वेतात्रिवृतः श्वेतात्रिवृतोः श्वेतात्रिवृताम्
सप्तमीश्वेतात्रिवृति श्वेतात्रिवृतोः श्वेतात्रिवृत्सु

समास श्वेतात्रिवृत्

अव्यय ॰श्वेतात्रिवृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria