Declension table of śvetārka

Deva

MasculineSingularDualPlural
Nominativeśvetārkaḥ śvetārkau śvetārkāḥ
Vocativeśvetārka śvetārkau śvetārkāḥ
Accusativeśvetārkam śvetārkau śvetārkān
Instrumentalśvetārkeṇa śvetārkābhyām śvetārkaiḥ śvetārkebhiḥ
Dativeśvetārkāya śvetārkābhyām śvetārkebhyaḥ
Ablativeśvetārkāt śvetārkābhyām śvetārkebhyaḥ
Genitiveśvetārkasya śvetārkayoḥ śvetārkāṇām
Locativeśvetārke śvetārkayoḥ śvetārkeṣu

Compound śvetārka -

Adverb -śvetārkam -śvetārkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria