सुबन्तावली ?श्वेतारण्यमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्वेतारण्यमाहात्म्यम् श्वेतारण्यमाहात्म्ये श्वेतारण्यमाहात्म्यानि
सम्बोधनम्श्वेतारण्यमाहात्म्य श्वेतारण्यमाहात्म्ये श्वेतारण्यमाहात्म्यानि
द्वितीयाश्वेतारण्यमाहात्म्यम् श्वेतारण्यमाहात्म्ये श्वेतारण्यमाहात्म्यानि
तृतीयाश्वेतारण्यमाहात्म्येन श्वेतारण्यमाहात्म्याभ्याम् श्वेतारण्यमाहात्म्यैः
चतुर्थीश्वेतारण्यमाहात्म्याय श्वेतारण्यमाहात्म्याभ्याम् श्वेतारण्यमाहात्म्येभ्यः
पञ्चमीश्वेतारण्यमाहात्म्यात् श्वेतारण्यमाहात्म्याभ्याम् श्वेतारण्यमाहात्म्येभ्यः
षष्ठीश्वेतारण्यमाहात्म्यस्य श्वेतारण्यमाहात्म्ययोः श्वेतारण्यमाहात्म्यानाम्
सप्तमीश्वेतारण्यमाहात्म्ये श्वेतारण्यमाहात्म्ययोः श्वेतारण्यमाहात्म्येषु

समास श्वेतारण्यमाहात्म्य

अव्यय ॰श्वेतारण्यमाहात्म्यम् ॰श्वेतारण्यमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria