Declension table of śvetāmbara

Deva

NeuterSingularDualPlural
Nominativeśvetāmbaram śvetāmbare śvetāmbarāṇi
Vocativeśvetāmbara śvetāmbare śvetāmbarāṇi
Accusativeśvetāmbaram śvetāmbare śvetāmbarāṇi
Instrumentalśvetāmbareṇa śvetāmbarābhyām śvetāmbaraiḥ
Dativeśvetāmbarāya śvetāmbarābhyām śvetāmbarebhyaḥ
Ablativeśvetāmbarāt śvetāmbarābhyām śvetāmbarebhyaḥ
Genitiveśvetāmbarasya śvetāmbarayoḥ śvetāmbarāṇām
Locativeśvetāmbare śvetāmbarayoḥ śvetāmbareṣu

Compound śvetāmbara -

Adverb -śvetāmbaram -śvetāmbarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria