Declension table of śvetāmbara

Deva

MasculineSingularDualPlural
Nominativeśvetāmbaraḥ śvetāmbarau śvetāmbarāḥ
Vocativeśvetāmbara śvetāmbarau śvetāmbarāḥ
Accusativeśvetāmbaram śvetāmbarau śvetāmbarān
Instrumentalśvetāmbareṇa śvetāmbarābhyām śvetāmbaraiḥ śvetāmbarebhiḥ
Dativeśvetāmbarāya śvetāmbarābhyām śvetāmbarebhyaḥ
Ablativeśvetāmbarāt śvetāmbarābhyām śvetāmbarebhyaḥ
Genitiveśvetāmbarasya śvetāmbarayoḥ śvetāmbarāṇām
Locativeśvetāmbare śvetāmbarayoḥ śvetāmbareṣu

Compound śvetāmbara -

Adverb -śvetāmbaram -śvetāmbarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria