Declension table of śvetā

Deva

FeminineSingularDualPlural
Nominativeśvetā śvete śvetāḥ
Vocativeśvete śvete śvetāḥ
Accusativeśvetām śvete śvetāḥ
Instrumentalśvetayā śvetābhyām śvetābhiḥ
Dativeśvetāyai śvetābhyām śvetābhyaḥ
Ablativeśvetāyāḥ śvetābhyām śvetābhyaḥ
Genitiveśvetāyāḥ śvetayoḥ śvetānām
Locativeśvetāyām śvetayoḥ śvetāsu

Adverb -śvetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria