सुबन्तावली ?श्वेतटङ्कक

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्वेतटङ्ककम् श्वेतटङ्कके श्वेतटङ्ककानि
सम्बोधनम्श्वेतटङ्कक श्वेतटङ्कके श्वेतटङ्ककानि
द्वितीयाश्वेतटङ्ककम् श्वेतटङ्कके श्वेतटङ्ककानि
तृतीयाश्वेतटङ्ककेन श्वेतटङ्ककाभ्याम् श्वेतटङ्ककैः
चतुर्थीश्वेतटङ्ककाय श्वेतटङ्ककाभ्याम् श्वेतटङ्ककेभ्यः
पञ्चमीश्वेतटङ्ककात् श्वेतटङ्ककाभ्याम् श्वेतटङ्ककेभ्यः
षष्ठीश्वेतटङ्ककस्य श्वेतटङ्ककयोः श्वेतटङ्ककानाम्
सप्तमीश्वेतटङ्कके श्वेतटङ्ककयोः श्वेतटङ्ककेषु

समास श्वेतटङ्कक

अव्यय ॰श्वेतटङ्ककम् ॰श्वेतटङ्ककात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria