Declension table of ?śvenī

Deva

FeminineSingularDualPlural
Nominativeśvenī śvenyau śvenyaḥ
Vocativeśveni śvenyau śvenyaḥ
Accusativeśvenīm śvenyau śvenīḥ
Instrumentalśvenyā śvenībhyām śvenībhiḥ
Dativeśvenyai śvenībhyām śvenībhyaḥ
Ablativeśvenyāḥ śvenībhyām śvenībhyaḥ
Genitiveśvenyāḥ śvenyoḥ śvenīnām
Locativeśvenyām śvenyoḥ śvenīṣu

Compound śveni - śvenī -

Adverb -śveni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria