Declension table of śvaśura

Deva

MasculineSingularDualPlural
Nominativeśvaśuraḥ śvaśurau śvaśurāḥ
Vocativeśvaśura śvaśurau śvaśurāḥ
Accusativeśvaśuram śvaśurau śvaśurān
Instrumentalśvaśureṇa śvaśurābhyām śvaśuraiḥ śvaśurebhiḥ
Dativeśvaśurāya śvaśurābhyām śvaśurebhyaḥ
Ablativeśvaśurāt śvaśurābhyām śvaśurebhyaḥ
Genitiveśvaśurasya śvaśurayoḥ śvaśurāṇām
Locativeśvaśure śvaśurayoḥ śvaśureṣu

Compound śvaśura -

Adverb -śvaśuram -śvaśurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria