Declension table of śvaśarīra

Deva

MasculineSingularDualPlural
Nominativeśvaśarīraḥ śvaśarīrau śvaśarīrāḥ
Vocativeśvaśarīra śvaśarīrau śvaśarīrāḥ
Accusativeśvaśarīram śvaśarīrau śvaśarīrān
Instrumentalśvaśarīreṇa śvaśarīrābhyām śvaśarīraiḥ śvaśarīrebhiḥ
Dativeśvaśarīrāya śvaśarīrābhyām śvaśarīrebhyaḥ
Ablativeśvaśarīrāt śvaśarīrābhyām śvaśarīrebhyaḥ
Genitiveśvaśarīrasya śvaśarīrayoḥ śvaśarīrāṇām
Locativeśvaśarīre śvaśarīrayoḥ śvaśarīreṣu

Compound śvaśarīra -

Adverb -śvaśarīram -śvaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria