Declension table of ?śvayiṣyat

Deva

NeuterSingularDualPlural
Nominativeśvayiṣyat śvayiṣyantī śvayiṣyatī śvayiṣyanti
Vocativeśvayiṣyat śvayiṣyantī śvayiṣyatī śvayiṣyanti
Accusativeśvayiṣyat śvayiṣyantī śvayiṣyatī śvayiṣyanti
Instrumentalśvayiṣyatā śvayiṣyadbhyām śvayiṣyadbhiḥ
Dativeśvayiṣyate śvayiṣyadbhyām śvayiṣyadbhyaḥ
Ablativeśvayiṣyataḥ śvayiṣyadbhyām śvayiṣyadbhyaḥ
Genitiveśvayiṣyataḥ śvayiṣyatoḥ śvayiṣyatām
Locativeśvayiṣyati śvayiṣyatoḥ śvayiṣyatsu

Adverb -śvayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria