Declension table of ?śvayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśvayiṣyan śvayiṣyantau śvayiṣyantaḥ
Vocativeśvayiṣyan śvayiṣyantau śvayiṣyantaḥ
Accusativeśvayiṣyantam śvayiṣyantau śvayiṣyataḥ
Instrumentalśvayiṣyatā śvayiṣyadbhyām śvayiṣyadbhiḥ
Dativeśvayiṣyate śvayiṣyadbhyām śvayiṣyadbhyaḥ
Ablativeśvayiṣyataḥ śvayiṣyadbhyām śvayiṣyadbhyaḥ
Genitiveśvayiṣyataḥ śvayiṣyatoḥ śvayiṣyatām
Locativeśvayiṣyati śvayiṣyatoḥ śvayiṣyatsu

Compound śvayiṣyat -

Adverb -śvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria