सुबन्तावली ?श्वयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्वयिष्यन्ती श्वयिष्यन्त्यौ श्वयिष्यन्त्यः
सम्बोधनम्श्वयिष्यन्ति श्वयिष्यन्त्यौ श्वयिष्यन्त्यः
द्वितीयाश्वयिष्यन्तीम् श्वयिष्यन्त्यौ श्वयिष्यन्तीः
तृतीयाश्वयिष्यन्त्या श्वयिष्यन्तीभ्याम् श्वयिष्यन्तीभिः
चतुर्थीश्वयिष्यन्त्यै श्वयिष्यन्तीभ्याम् श्वयिष्यन्तीभ्यः
पञ्चमीश्वयिष्यन्त्याः श्वयिष्यन्तीभ्याम् श्वयिष्यन्तीभ्यः
षष्ठीश्वयिष्यन्त्याः श्वयिष्यन्त्योः श्वयिष्यन्तीनाम्
सप्तमीश्वयिष्यन्त्याम् श्वयिष्यन्त्योः श्वयिष्यन्तीषु

समास श्वयिष्यन्ति श्वयिष्यन्ती

अव्यय ॰श्वयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria