सुबन्तावली ?श्वयथुमता

Roma

स्त्रीएकद्विबहु
प्रथमाश्वयथुमता श्वयथुमते श्वयथुमताः
सम्बोधनम्श्वयथुमते श्वयथुमते श्वयथुमताः
द्वितीयाश्वयथुमताम् श्वयथुमते श्वयथुमताः
तृतीयाश्वयथुमतया श्वयथुमताभ्याम् श्वयथुमताभिः
चतुर्थीश्वयथुमतायै श्वयथुमताभ्याम् श्वयथुमताभ्यः
पञ्चमीश्वयथुमतायाः श्वयथुमताभ्याम् श्वयथुमताभ्यः
षष्ठीश्वयथुमतायाः श्वयथुमतयोः श्वयथुमतानाम्
सप्तमीश्वयथुमतायाम् श्वयथुमतयोः श्वयथुमतासु

अव्यय ॰श्वयथुमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria