सुबन्तावली ?श्वयथुमत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्वयथुमत् श्वयथुमन्ती श्वयथुमती श्वयथुमन्ति
सम्बोधनम्श्वयथुमत् श्वयथुमन्ती श्वयथुमती श्वयथुमन्ति
द्वितीयाश्वयथुमत् श्वयथुमन्ती श्वयथुमती श्वयथुमन्ति
तृतीयाश्वयथुमता श्वयथुमद्भ्याम् श्वयथुमद्भिः
चतुर्थीश्वयथुमते श्वयथुमद्भ्याम् श्वयथुमद्भ्यः
पञ्चमीश्वयथुमतः श्वयथुमद्भ्याम् श्वयथुमद्भ्यः
षष्ठीश्वयथुमतः श्वयथुमतोः श्वयथुमताम्
सप्तमीश्वयथुमति श्वयथुमतोः श्वयथुमत्सु

अव्यय ॰श्वयथुमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria