सुबन्तावली ?श्वयथ

Roma

पुमान्एकद्विबहु
प्रथमाश्वयथः श्वयथौ श्वयथाः
सम्बोधनम्श्वयथ श्वयथौ श्वयथाः
द्वितीयाश्वयथम् श्वयथौ श्वयथान्
तृतीयाश्वयथेन श्वयथाभ्याम् श्वयथैः श्वयथेभिः
चतुर्थीश्वयथाय श्वयथाभ्याम् श्वयथेभ्यः
पञ्चमीश्वयथात् श्वयथाभ्याम् श्वयथेभ्यः
षष्ठीश्वयथस्य श्वयथयोः श्वयथानाम्
सप्तमीश्वयथे श्वयथयोः श्वयथेषु

समास श्वयथ

अव्यय ॰श्वयथम् ॰श्वयथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria