Declension table of ?śvayat

Deva

NeuterSingularDualPlural
Nominativeśvayat śvayantī śvayatī śvayanti
Vocativeśvayat śvayantī śvayatī śvayanti
Accusativeśvayat śvayantī śvayatī śvayanti
Instrumentalśvayatā śvayadbhyām śvayadbhiḥ
Dativeśvayate śvayadbhyām śvayadbhyaḥ
Ablativeśvayataḥ śvayadbhyām śvayadbhyaḥ
Genitiveśvayataḥ śvayatoḥ śvayatām
Locativeśvayati śvayatoḥ śvayatsu

Adverb -śvayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria