Declension table of ?śvayantī

Deva

FeminineSingularDualPlural
Nominativeśvayantī śvayantyau śvayantyaḥ
Vocativeśvayanti śvayantyau śvayantyaḥ
Accusativeśvayantīm śvayantyau śvayantīḥ
Instrumentalśvayantyā śvayantībhyām śvayantībhiḥ
Dativeśvayantyai śvayantībhyām śvayantībhyaḥ
Ablativeśvayantyāḥ śvayantībhyām śvayantībhyaḥ
Genitiveśvayantyāḥ śvayantyoḥ śvayantīnām
Locativeśvayantyām śvayantyoḥ śvayantīṣu

Compound śvayanti - śvayantī -

Adverb -śvayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria