Declension table of śvavat

Deva

MasculineSingularDualPlural
Nominativeśvavān śvavantau śvavantaḥ
Vocativeśvavan śvavantau śvavantaḥ
Accusativeśvavantam śvavantau śvavataḥ
Instrumentalśvavatā śvavadbhyām śvavadbhiḥ
Dativeśvavate śvavadbhyām śvavadbhyaḥ
Ablativeśvavataḥ śvavadbhyām śvavadbhyaḥ
Genitiveśvavataḥ śvavatoḥ śvavatām
Locativeśvavati śvavatoḥ śvavatsu

Compound śvavat -

Adverb -śvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria