Declension table of śvavṛtti

Deva

FeminineSingularDualPlural
Nominativeśvavṛttiḥ śvavṛttī śvavṛttayaḥ
Vocativeśvavṛtte śvavṛttī śvavṛttayaḥ
Accusativeśvavṛttim śvavṛttī śvavṛttīḥ
Instrumentalśvavṛttyā śvavṛttibhyām śvavṛttibhiḥ
Dativeśvavṛttyai śvavṛttaye śvavṛttibhyām śvavṛttibhyaḥ
Ablativeśvavṛttyāḥ śvavṛtteḥ śvavṛttibhyām śvavṛttibhyaḥ
Genitiveśvavṛttyāḥ śvavṛtteḥ śvavṛttyoḥ śvavṛttīnām
Locativeśvavṛttyām śvavṛttau śvavṛttyoḥ śvavṛttiṣu

Compound śvavṛtti -

Adverb -śvavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria