Declension table of ?śvasyamāna

Deva

NeuterSingularDualPlural
Nominativeśvasyamānam śvasyamāne śvasyamānāni
Vocativeśvasyamāna śvasyamāne śvasyamānāni
Accusativeśvasyamānam śvasyamāne śvasyamānāni
Instrumentalśvasyamānena śvasyamānābhyām śvasyamānaiḥ
Dativeśvasyamānāya śvasyamānābhyām śvasyamānebhyaḥ
Ablativeśvasyamānāt śvasyamānābhyām śvasyamānebhyaḥ
Genitiveśvasyamānasya śvasyamānayoḥ śvasyamānānām
Locativeśvasyamāne śvasyamānayoḥ śvasyamāneṣu

Compound śvasyamāna -

Adverb -śvasyamānam -śvasyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria