Declension table of ?śvasyamāna

Deva

MasculineSingularDualPlural
Nominativeśvasyamānaḥ śvasyamānau śvasyamānāḥ
Vocativeśvasyamāna śvasyamānau śvasyamānāḥ
Accusativeśvasyamānam śvasyamānau śvasyamānān
Instrumentalśvasyamānena śvasyamānābhyām śvasyamānaiḥ śvasyamānebhiḥ
Dativeśvasyamānāya śvasyamānābhyām śvasyamānebhyaḥ
Ablativeśvasyamānāt śvasyamānābhyām śvasyamānebhyaḥ
Genitiveśvasyamānasya śvasyamānayoḥ śvasyamānānām
Locativeśvasyamāne śvasyamānayoḥ śvasyamāneṣu

Compound śvasyamāna -

Adverb -śvasyamānam -śvasyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria