सुबन्तावली ?श्वस्तनवता

Roma

स्त्रीएकद्विबहु
प्रथमाश्वस्तनवता श्वस्तनवते श्वस्तनवताः
सम्बोधनम्श्वस्तनवते श्वस्तनवते श्वस्तनवताः
द्वितीयाश्वस्तनवताम् श्वस्तनवते श्वस्तनवताः
तृतीयाश्वस्तनवतया श्वस्तनवताभ्याम् श्वस्तनवताभिः
चतुर्थीश्वस्तनवतायै श्वस्तनवताभ्याम् श्वस्तनवताभ्यः
पञ्चमीश्वस्तनवतायाः श्वस्तनवताभ्याम् श्वस्तनवताभ्यः
षष्ठीश्वस्तनवतायाः श्वस्तनवतयोः श्वस्तनवतानाम्
सप्तमीश्वस्तनवतायाम् श्वस्तनवतयोः श्वस्तनवतासु

अव्यय ॰श्वस्तनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria