सुबन्तावली ?श्वस्तनवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्वस्तनवत् श्वस्तनवन्ती श्वस्तनवती श्वस्तनवन्ति
सम्बोधनम्श्वस्तनवत् श्वस्तनवन्ती श्वस्तनवती श्वस्तनवन्ति
द्वितीयाश्वस्तनवत् श्वस्तनवन्ती श्वस्तनवती श्वस्तनवन्ति
तृतीयाश्वस्तनवता श्वस्तनवद्भ्याम् श्वस्तनवद्भिः
चतुर्थीश्वस्तनवते श्वस्तनवद्भ्याम् श्वस्तनवद्भ्यः
पञ्चमीश्वस्तनवतः श्वस्तनवद्भ्याम् श्वस्तनवद्भ्यः
षष्ठीश्वस्तनवतः श्वस्तनवतोः श्वस्तनवताम्
सप्तमीश्वस्तनवति श्वस्तनवतोः श्वस्तनवत्सु

अव्यय ॰श्वस्तनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria