सुबन्तावली ?श्वस्तनवत्

Roma

पुमान्एकद्विबहु
प्रथमाश्वस्तनवान् श्वस्तनवन्तौ श्वस्तनवन्तः
सम्बोधनम्श्वस्तनवन् श्वस्तनवन्तौ श्वस्तनवन्तः
द्वितीयाश्वस्तनवन्तम् श्वस्तनवन्तौ श्वस्तनवतः
तृतीयाश्वस्तनवता श्वस्तनवद्भ्याम् श्वस्तनवद्भिः
चतुर्थीश्वस्तनवते श्वस्तनवद्भ्याम् श्वस्तनवद्भ्यः
पञ्चमीश्वस्तनवतः श्वस्तनवद्भ्याम् श्वस्तनवद्भ्यः
षष्ठीश्वस्तनवतः श्वस्तनवतोः श्वस्तनवताम्
सप्तमीश्वस्तनवति श्वस्तनवतोः श्वस्तनवत्सु

समास श्वस्तनवत्

अव्यय ॰श्वस्तनवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria