Declension table of śvastana

Deva

NeuterSingularDualPlural
Nominativeśvastanam śvastane śvastanāni
Vocativeśvastana śvastane śvastanāni
Accusativeśvastanam śvastane śvastanāni
Instrumentalśvastanena śvastanābhyām śvastanaiḥ
Dativeśvastanāya śvastanābhyām śvastanebhyaḥ
Ablativeśvastanāt śvastanābhyām śvastanebhyaḥ
Genitiveśvastanasya śvastanayoḥ śvastanānām
Locativeśvastane śvastanayoḥ śvastaneṣu

Compound śvastana -

Adverb -śvastanam -śvastanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria