Declension table of śvastana

Deva

MasculineSingularDualPlural
Nominativeśvastanaḥ śvastanau śvastanāḥ
Vocativeśvastana śvastanau śvastanāḥ
Accusativeśvastanam śvastanau śvastanān
Instrumentalśvastanena śvastanābhyām śvastanaiḥ śvastanebhiḥ
Dativeśvastanāya śvastanābhyām śvastanebhyaḥ
Ablativeśvastanāt śvastanābhyām śvastanebhyaḥ
Genitiveśvastanasya śvastanayoḥ śvastanānām
Locativeśvastane śvastanayoḥ śvastaneṣu

Compound śvastana -

Adverb -śvastanam -śvastanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria