Declension table of ?śvasitavya

Deva

MasculineSingularDualPlural
Nominativeśvasitavyaḥ śvasitavyau śvasitavyāḥ
Vocativeśvasitavya śvasitavyau śvasitavyāḥ
Accusativeśvasitavyam śvasitavyau śvasitavyān
Instrumentalśvasitavyena śvasitavyābhyām śvasitavyaiḥ śvasitavyebhiḥ
Dativeśvasitavyāya śvasitavyābhyām śvasitavyebhyaḥ
Ablativeśvasitavyāt śvasitavyābhyām śvasitavyebhyaḥ
Genitiveśvasitavyasya śvasitavyayoḥ śvasitavyānām
Locativeśvasitavye śvasitavyayoḥ śvasitavyeṣu

Compound śvasitavya -

Adverb -śvasitavyam -śvasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria